Declension table of ?śucipeśasā

Deva

FeminineSingularDualPlural
Nominativeśucipeśasā śucipeśase śucipeśasāḥ
Vocativeśucipeśase śucipeśase śucipeśasāḥ
Accusativeśucipeśasām śucipeśase śucipeśasāḥ
Instrumentalśucipeśasayā śucipeśasābhyām śucipeśasābhiḥ
Dativeśucipeśasāyai śucipeśasābhyām śucipeśasābhyaḥ
Ablativeśucipeśasāyāḥ śucipeśasābhyām śucipeśasābhyaḥ
Genitiveśucipeśasāyāḥ śucipeśasayoḥ śucipeśasānām
Locativeśucipeśasāyām śucipeśasayoḥ śucipeśasāsu

Adverb -śucipeśasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria