Declension table of ?śrutaśīlavatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śrutaśīlavatā | śrutaśīlavate | śrutaśīlavatāḥ |
Vocative | śrutaśīlavate | śrutaśīlavate | śrutaśīlavatāḥ |
Accusative | śrutaśīlavatām | śrutaśīlavate | śrutaśīlavatāḥ |
Instrumental | śrutaśīlavatayā | śrutaśīlavatābhyām | śrutaśīlavatābhiḥ |
Dative | śrutaśīlavatāyai | śrutaśīlavatābhyām | śrutaśīlavatābhyaḥ |
Ablative | śrutaśīlavatāyāḥ | śrutaśīlavatābhyām | śrutaśīlavatābhyaḥ |
Genitive | śrutaśīlavatāyāḥ | śrutaśīlavatayoḥ | śrutaśīlavatānām |
Locative | śrutaśīlavatāyām | śrutaśīlavatayoḥ | śrutaśīlavatāsu |