Declension table of ?śrīkaṇṭhīyā

Deva

FeminineSingularDualPlural
Nominativeśrīkaṇṭhīyā śrīkaṇṭhīye śrīkaṇṭhīyāḥ
Vocativeśrīkaṇṭhīye śrīkaṇṭhīye śrīkaṇṭhīyāḥ
Accusativeśrīkaṇṭhīyām śrīkaṇṭhīye śrīkaṇṭhīyāḥ
Instrumentalśrīkaṇṭhīyayā śrīkaṇṭhīyābhyām śrīkaṇṭhīyābhiḥ
Dativeśrīkaṇṭhīyāyai śrīkaṇṭhīyābhyām śrīkaṇṭhīyābhyaḥ
Ablativeśrīkaṇṭhīyāyāḥ śrīkaṇṭhīyābhyām śrīkaṇṭhīyābhyaḥ
Genitiveśrīkaṇṭhīyāyāḥ śrīkaṇṭhīyayoḥ śrīkaṇṭhīyānām
Locativeśrīkaṇṭhīyāyām śrīkaṇṭhīyayoḥ śrīkaṇṭhīyāsu

Adverb -śrīkaṇṭhīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria