Declension table of ?śivaratnāvalīvyākhyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śivaratnāvalīvyākhyā | śivaratnāvalīvyākhye | śivaratnāvalīvyākhyāḥ |
Vocative | śivaratnāvalīvyākhye | śivaratnāvalīvyākhye | śivaratnāvalīvyākhyāḥ |
Accusative | śivaratnāvalīvyākhyām | śivaratnāvalīvyākhye | śivaratnāvalīvyākhyāḥ |
Instrumental | śivaratnāvalīvyākhyayā | śivaratnāvalīvyākhyābhyām | śivaratnāvalīvyākhyābhiḥ |
Dative | śivaratnāvalīvyākhyāyai | śivaratnāvalīvyākhyābhyām | śivaratnāvalīvyākhyābhyaḥ |
Ablative | śivaratnāvalīvyākhyāyāḥ | śivaratnāvalīvyākhyābhyām | śivaratnāvalīvyākhyābhyaḥ |
Genitive | śivaratnāvalīvyākhyāyāḥ | śivaratnāvalīvyākhyayoḥ | śivaratnāvalīvyākhyānām |
Locative | śivaratnāvalīvyākhyāyām | śivaratnāvalīvyākhyayoḥ | śivaratnāvalīvyākhyāsu |