Declension table of ?śivarājadhānī

Deva

FeminineSingularDualPlural
Nominativeśivarājadhānī śivarājadhānyau śivarājadhānyaḥ
Vocativeśivarājadhāni śivarājadhānyau śivarājadhānyaḥ
Accusativeśivarājadhānīm śivarājadhānyau śivarājadhānīḥ
Instrumentalśivarājadhānyā śivarājadhānībhyām śivarājadhānībhiḥ
Dativeśivarājadhānyai śivarājadhānībhyām śivarājadhānībhyaḥ
Ablativeśivarājadhānyāḥ śivarājadhānībhyām śivarājadhānībhyaḥ
Genitiveśivarājadhānyāḥ śivarājadhānyoḥ śivarājadhānīnām
Locativeśivarājadhānyām śivarājadhānyoḥ śivarājadhānīṣu

Compound śivarājadhāni - śivarājadhānī -

Adverb -śivarājadhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria