Declension table of ?śivabhaktiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śivabhaktiḥ | śivabhaktī | śivabhaktayaḥ |
Vocative | śivabhakte | śivabhaktī | śivabhaktayaḥ |
Accusative | śivabhaktim | śivabhaktī | śivabhaktīḥ |
Instrumental | śivabhaktyā | śivabhaktibhyām | śivabhaktibhiḥ |
Dative | śivabhaktyai śivabhaktaye | śivabhaktibhyām | śivabhaktibhyaḥ |
Ablative | śivabhaktyāḥ śivabhakteḥ | śivabhaktibhyām | śivabhaktibhyaḥ |
Genitive | śivabhaktyāḥ śivabhakteḥ | śivabhaktyoḥ | śivabhaktīnām |
Locative | śivabhaktyām śivabhaktau | śivabhaktyoḥ | śivabhaktiṣu |