Declension table of ?śītamūlakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śītamūlakā | śītamūlake | śītamūlakāḥ |
Vocative | śītamūlake | śītamūlake | śītamūlakāḥ |
Accusative | śītamūlakām | śītamūlake | śītamūlakāḥ |
Instrumental | śītamūlakayā | śītamūlakābhyām | śītamūlakābhiḥ |
Dative | śītamūlakāyai | śītamūlakābhyām | śītamūlakābhyaḥ |
Ablative | śītamūlakāyāḥ | śītamūlakābhyām | śītamūlakābhyaḥ |
Genitive | śītamūlakāyāḥ | śītamūlakayoḥ | śītamūlakānām |
Locative | śītamūlakāyām | śītamūlakayoḥ | śītamūlakāsu |