Declension table of ?śīkaravarṣiṇī

Deva

FeminineSingularDualPlural
Nominativeśīkaravarṣiṇī śīkaravarṣiṇyau śīkaravarṣiṇyaḥ
Vocativeśīkaravarṣiṇi śīkaravarṣiṇyau śīkaravarṣiṇyaḥ
Accusativeśīkaravarṣiṇīm śīkaravarṣiṇyau śīkaravarṣiṇīḥ
Instrumentalśīkaravarṣiṇyā śīkaravarṣiṇībhyām śīkaravarṣiṇībhiḥ
Dativeśīkaravarṣiṇyai śīkaravarṣiṇībhyām śīkaravarṣiṇībhyaḥ
Ablativeśīkaravarṣiṇyāḥ śīkaravarṣiṇībhyām śīkaravarṣiṇībhyaḥ
Genitiveśīkaravarṣiṇyāḥ śīkaravarṣiṇyoḥ śīkaravarṣiṇīnām
Locativeśīkaravarṣiṇyām śīkaravarṣiṇyoḥ śīkaravarṣiṇīṣu

Compound śīkaravarṣiṇi - śīkaravarṣiṇī -

Adverb -śīkaravarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria