Declension table of ?śīghrapātinī

Deva

FeminineSingularDualPlural
Nominativeśīghrapātinī śīghrapātinyau śīghrapātinyaḥ
Vocativeśīghrapātini śīghrapātinyau śīghrapātinyaḥ
Accusativeśīghrapātinīm śīghrapātinyau śīghrapātinīḥ
Instrumentalśīghrapātinyā śīghrapātinībhyām śīghrapātinībhiḥ
Dativeśīghrapātinyai śīghrapātinībhyām śīghrapātinībhyaḥ
Ablativeśīghrapātinyāḥ śīghrapātinībhyām śīghrapātinībhyaḥ
Genitiveśīghrapātinyāḥ śīghrapātinyoḥ śīghrapātinīnām
Locativeśīghrapātinyām śīghrapātinyoḥ śīghrapātinīṣu

Compound śīghrapātini - śīghrapātinī -

Adverb -śīghrapātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria