Declension table of ?śevālaghoṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śevālaghoṣī | śevālaghoṣyau | śevālaghoṣyaḥ |
Vocative | śevālaghoṣi | śevālaghoṣyau | śevālaghoṣyaḥ |
Accusative | śevālaghoṣīm | śevālaghoṣyau | śevālaghoṣīḥ |
Instrumental | śevālaghoṣyā | śevālaghoṣībhyām | śevālaghoṣībhiḥ |
Dative | śevālaghoṣyai | śevālaghoṣībhyām | śevālaghoṣībhyaḥ |
Ablative | śevālaghoṣyāḥ | śevālaghoṣībhyām | śevālaghoṣībhyaḥ |
Genitive | śevālaghoṣyāḥ | śevālaghoṣyoḥ | śevālaghoṣīṇām |
Locative | śevālaghoṣyām | śevālaghoṣyoḥ | śevālaghoṣīṣu |