Declension table of ?śeṣasaṃhitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śeṣasaṃhitā | śeṣasaṃhite | śeṣasaṃhitāḥ |
Vocative | śeṣasaṃhite | śeṣasaṃhite | śeṣasaṃhitāḥ |
Accusative | śeṣasaṃhitām | śeṣasaṃhite | śeṣasaṃhitāḥ |
Instrumental | śeṣasaṃhitayā | śeṣasaṃhitābhyām | śeṣasaṃhitābhiḥ |
Dative | śeṣasaṃhitāyai | śeṣasaṃhitābhyām | śeṣasaṃhitābhyaḥ |
Ablative | śeṣasaṃhitāyāḥ | śeṣasaṃhitābhyām | śeṣasaṃhitābhyaḥ |
Genitive | śeṣasaṃhitāyāḥ | śeṣasaṃhitayoḥ | śeṣasaṃhitānām |
Locative | śeṣasaṃhitāyām | śeṣasaṃhitayoḥ | śeṣasaṃhitāsu |