Declension table of ?śaśvacchānti

Deva

FeminineSingularDualPlural
Nominativeśaśvacchāntiḥ śaśvacchāntī śaśvacchāntayaḥ
Vocativeśaśvacchānte śaśvacchāntī śaśvacchāntayaḥ
Accusativeśaśvacchāntim śaśvacchāntī śaśvacchāntīḥ
Instrumentalśaśvacchāntyā śaśvacchāntibhyām śaśvacchāntibhiḥ
Dativeśaśvacchāntyai śaśvacchāntaye śaśvacchāntibhyām śaśvacchāntibhyaḥ
Ablativeśaśvacchāntyāḥ śaśvacchānteḥ śaśvacchāntibhyām śaśvacchāntibhyaḥ
Genitiveśaśvacchāntyāḥ śaśvacchānteḥ śaśvacchāntyoḥ śaśvacchāntīnām
Locativeśaśvacchāntyām śaśvacchāntau śaśvacchāntyoḥ śaśvacchāntiṣu

Compound śaśvacchānti -

Adverb -śaśvacchānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria