Declension table of ?śayanatalagatā

Deva

FeminineSingularDualPlural
Nominativeśayanatalagatā śayanatalagate śayanatalagatāḥ
Vocativeśayanatalagate śayanatalagate śayanatalagatāḥ
Accusativeśayanatalagatām śayanatalagate śayanatalagatāḥ
Instrumentalśayanatalagatayā śayanatalagatābhyām śayanatalagatābhiḥ
Dativeśayanatalagatāyai śayanatalagatābhyām śayanatalagatābhyaḥ
Ablativeśayanatalagatāyāḥ śayanatalagatābhyām śayanatalagatābhyaḥ
Genitiveśayanatalagatāyāḥ śayanatalagatayoḥ śayanatalagatānām
Locativeśayanatalagatāyām śayanatalagatayoḥ śayanatalagatāsu

Adverb -śayanatalagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria