Declension table of ?śataśākhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śataśākhā | śataśākhe | śataśākhāḥ |
Vocative | śataśākhe | śataśākhe | śataśākhāḥ |
Accusative | śataśākhām | śataśākhe | śataśākhāḥ |
Instrumental | śataśākhayā | śataśākhābhyām | śataśākhābhiḥ |
Dative | śataśākhāyai | śataśākhābhyām | śataśākhābhyaḥ |
Ablative | śataśākhāyāḥ | śataśākhābhyām | śataśākhābhyaḥ |
Genitive | śataśākhāyāḥ | śataśākhayoḥ | śataśākhānām |
Locative | śataśākhāyām | śataśākhayoḥ | śataśākhāsu |