Declension table of ?śatatantrīkāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śatatantrīkā | śatatantrīke | śatatantrīkāḥ |
Vocative | śatatantrīke | śatatantrīke | śatatantrīkāḥ |
Accusative | śatatantrīkām | śatatantrīke | śatatantrīkāḥ |
Instrumental | śatatantrīkayā | śatatantrīkābhyām | śatatantrīkābhiḥ |
Dative | śatatantrīkāyai | śatatantrīkābhyām | śatatantrīkābhyaḥ |
Ablative | śatatantrīkāyāḥ | śatatantrīkābhyām | śatatantrīkābhyaḥ |
Genitive | śatatantrīkāyāḥ | śatatantrīkayoḥ | śatatantrīkāṇām |
Locative | śatatantrīkāyām | śatatantrīkayoḥ | śatatantrīkāsu |