Declension table of ?śatasahasrāntāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śatasahasrāntā | śatasahasrānte | śatasahasrāntāḥ |
Vocative | śatasahasrānte | śatasahasrānte | śatasahasrāntāḥ |
Accusative | śatasahasrāntām | śatasahasrānte | śatasahasrāntāḥ |
Instrumental | śatasahasrāntayā | śatasahasrāntābhyām | śatasahasrāntābhiḥ |
Dative | śatasahasrāntāyai | śatasahasrāntābhyām | śatasahasrāntābhyaḥ |
Ablative | śatasahasrāntāyāḥ | śatasahasrāntābhyām | śatasahasrāntābhyaḥ |
Genitive | śatasahasrāntāyāḥ | śatasahasrāntayoḥ | śatasahasrāntānām |
Locative | śatasahasrāntāyām | śatasahasrāntayoḥ | śatasahasrāntāsu |