Declension table of ?śataprasūnāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śataprasūnā | śataprasūne | śataprasūnāḥ |
Vocative | śataprasūne | śataprasūne | śataprasūnāḥ |
Accusative | śataprasūnām | śataprasūne | śataprasūnāḥ |
Instrumental | śataprasūnayā | śataprasūnābhyām | śataprasūnābhiḥ |
Dative | śataprasūnāyai | śataprasūnābhyām | śataprasūnābhyaḥ |
Ablative | śataprasūnāyāḥ | śataprasūnābhyām | śataprasūnābhyaḥ |
Genitive | śataprasūnāyāḥ | śataprasūnayoḥ | śataprasūnānām |
Locative | śataprasūnāyām | śataprasūnayoḥ | śataprasūnāsu |