Declension table of ?śatamukhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śatamukhā | śatamukhe | śatamukhāḥ |
Vocative | śatamukhe | śatamukhe | śatamukhāḥ |
Accusative | śatamukhām | śatamukhe | śatamukhāḥ |
Instrumental | śatamukhayā | śatamukhābhyām | śatamukhābhiḥ |
Dative | śatamukhāyai | śatamukhābhyām | śatamukhābhyaḥ |
Ablative | śatamukhāyāḥ | śatamukhābhyām | śatamukhābhyaḥ |
Genitive | śatamukhāyāḥ | śatamukhayoḥ | śatamukhānām |
Locative | śatamukhāyām | śatamukhayoḥ | śatamukhāsu |