Declension table of ?śatadūṣiṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śatadūṣiṇī | śatadūṣiṇyau | śatadūṣiṇyaḥ |
Vocative | śatadūṣiṇi | śatadūṣiṇyau | śatadūṣiṇyaḥ |
Accusative | śatadūṣiṇīm | śatadūṣiṇyau | śatadūṣiṇīḥ |
Instrumental | śatadūṣiṇyā | śatadūṣiṇībhyām | śatadūṣiṇībhiḥ |
Dative | śatadūṣiṇyai | śatadūṣiṇībhyām | śatadūṣiṇībhyaḥ |
Ablative | śatadūṣiṇyāḥ | śatadūṣiṇībhyām | śatadūṣiṇībhyaḥ |
Genitive | śatadūṣiṇyāḥ | śatadūṣiṇyoḥ | śatadūṣiṇīnām |
Locative | śatadūṣiṇyām | śatadūṣiṇyoḥ | śatadūṣiṇīṣu |