Declension table of ?śastrahatacaturdaśī

Deva

FeminineSingularDualPlural
Nominativeśastrahatacaturdaśī śastrahatacaturdaśyau śastrahatacaturdaśyaḥ
Vocativeśastrahatacaturdaśi śastrahatacaturdaśyau śastrahatacaturdaśyaḥ
Accusativeśastrahatacaturdaśīm śastrahatacaturdaśyau śastrahatacaturdaśīḥ
Instrumentalśastrahatacaturdaśyā śastrahatacaturdaśībhyām śastrahatacaturdaśībhiḥ
Dativeśastrahatacaturdaśyai śastrahatacaturdaśībhyām śastrahatacaturdaśībhyaḥ
Ablativeśastrahatacaturdaśyāḥ śastrahatacaturdaśībhyām śastrahatacaturdaśībhyaḥ
Genitiveśastrahatacaturdaśyāḥ śastrahatacaturdaśyoḥ śastrahatacaturdaśīnām
Locativeśastrahatacaturdaśyām śastrahatacaturdaśyoḥ śastrahatacaturdaśīṣu

Compound śastrahatacaturdaśi - śastrahatacaturdaśī -

Adverb -śastrahatacaturdaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria