Declension table of ?śardhatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śardhatā | śardhate | śardhatāḥ |
Vocative | śardhate | śardhate | śardhatāḥ |
Accusative | śardhatām | śardhate | śardhatāḥ |
Instrumental | śardhatayā | śardhatābhyām | śardhatābhiḥ |
Dative | śardhatāyai | śardhatābhyām | śardhatābhyaḥ |
Ablative | śardhatāyāḥ | śardhatābhyām | śardhatābhyaḥ |
Genitive | śardhatāyāḥ | śardhatayoḥ | śardhatānām |
Locative | śardhatāyām | śardhatayoḥ | śardhatāsu |