Declension table of ?śardhamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śardhamānā | śardhamāne | śardhamānāḥ |
Vocative | śardhamāne | śardhamāne | śardhamānāḥ |
Accusative | śardhamānām | śardhamāne | śardhamānāḥ |
Instrumental | śardhamānayā | śardhamānābhyām | śardhamānābhiḥ |
Dative | śardhamānāyai | śardhamānābhyām | śardhamānābhyaḥ |
Ablative | śardhamānāyāḥ | śardhamānābhyām | śardhamānābhyaḥ |
Genitive | śardhamānāyāḥ | śardhamānayoḥ | śardhamānānām |
Locative | śardhamānāyām | śardhamānayoḥ | śardhamānāsu |