Declension table of ?śakyaśaṅkā

Deva

FeminineSingularDualPlural
Nominativeśakyaśaṅkā śakyaśaṅke śakyaśaṅkāḥ
Vocativeśakyaśaṅke śakyaśaṅke śakyaśaṅkāḥ
Accusativeśakyaśaṅkām śakyaśaṅke śakyaśaṅkāḥ
Instrumentalśakyaśaṅkayā śakyaśaṅkābhyām śakyaśaṅkābhiḥ
Dativeśakyaśaṅkāyai śakyaśaṅkābhyām śakyaśaṅkābhyaḥ
Ablativeśakyaśaṅkāyāḥ śakyaśaṅkābhyām śakyaśaṅkābhyaḥ
Genitiveśakyaśaṅkāyāḥ śakyaśaṅkayoḥ śakyaśaṅkānām
Locativeśakyaśaṅkāyām śakyaśaṅkayoḥ śakyaśaṅkāsu

Adverb -śakyaśaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria