Declension table of ?śaṅkhanābhiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaṅkhanābhiḥ | śaṅkhanābhī | śaṅkhanābhayaḥ |
Vocative | śaṅkhanābhe | śaṅkhanābhī | śaṅkhanābhayaḥ |
Accusative | śaṅkhanābhim | śaṅkhanābhī | śaṅkhanābhīḥ |
Instrumental | śaṅkhanābhyā | śaṅkhanābhibhyām | śaṅkhanābhibhiḥ |
Dative | śaṅkhanābhyai śaṅkhanābhaye | śaṅkhanābhibhyām | śaṅkhanābhibhyaḥ |
Ablative | śaṅkhanābhyāḥ śaṅkhanābheḥ | śaṅkhanābhibhyām | śaṅkhanābhibhyaḥ |
Genitive | śaṅkhanābhyāḥ śaṅkhanābheḥ | śaṅkhanābhyoḥ | śaṅkhanābhīnām |
Locative | śaṅkhanābhyām śaṅkhanābhau | śaṅkhanābhyoḥ | śaṅkhanābhiṣu |