Declension table of ?śabdaśobhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śabdaśobhā | śabdaśobhe | śabdaśobhāḥ |
Vocative | śabdaśobhe | śabdaśobhe | śabdaśobhāḥ |
Accusative | śabdaśobhām | śabdaśobhe | śabdaśobhāḥ |
Instrumental | śabdaśobhayā | śabdaśobhābhyām | śabdaśobhābhiḥ |
Dative | śabdaśobhāyai | śabdaśobhābhyām | śabdaśobhābhyaḥ |
Ablative | śabdaśobhāyāḥ | śabdaśobhābhyām | śabdaśobhābhyaḥ |
Genitive | śabdaśobhāyāḥ | śabdaśobhayoḥ | śabdaśobhānām |
Locative | śabdaśobhāyām | śabdaśobhayoḥ | śabdaśobhāsu |