Declension table of ?śabdārtharatnāvalīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śabdārtharatnāvalī | śabdārtharatnāvalyau | śabdārtharatnāvalyaḥ |
Vocative | śabdārtharatnāvali | śabdārtharatnāvalyau | śabdārtharatnāvalyaḥ |
Accusative | śabdārtharatnāvalīm | śabdārtharatnāvalyau | śabdārtharatnāvalīḥ |
Instrumental | śabdārtharatnāvalyā | śabdārtharatnāvalībhyām | śabdārtharatnāvalībhiḥ |
Dative | śabdārtharatnāvalyai | śabdārtharatnāvalībhyām | śabdārtharatnāvalībhyaḥ |
Ablative | śabdārtharatnāvalyāḥ | śabdārtharatnāvalībhyām | śabdārtharatnāvalībhyaḥ |
Genitive | śabdārtharatnāvalyāḥ | śabdārtharatnāvalyoḥ | śabdārtharatnāvalīnām |
Locative | śabdārtharatnāvalyām | śabdārtharatnāvalyoḥ | śabdārtharatnāvalīṣu |