Declension table of ?śātapathī

Deva

FeminineSingularDualPlural
Nominativeśātapathī śātapathyau śātapathyaḥ
Vocativeśātapathi śātapathyau śātapathyaḥ
Accusativeśātapathīm śātapathyau śātapathīḥ
Instrumentalśātapathyā śātapathībhyām śātapathībhiḥ
Dativeśātapathyai śātapathībhyām śātapathībhyaḥ
Ablativeśātapathyāḥ śātapathībhyām śātapathībhyaḥ
Genitiveśātapathyāḥ śātapathyoḥ śātapathīnām
Locativeśātapathyām śātapathyoḥ śātapathīṣu

Compound śātapathi - śātapathī -

Adverb -śātapathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria