Declension table of ?śātakumbhamayī

Deva

FeminineSingularDualPlural
Nominativeśātakumbhamayī śātakumbhamayyau śātakumbhamayyaḥ
Vocativeśātakumbhamayi śātakumbhamayyau śātakumbhamayyaḥ
Accusativeśātakumbhamayīm śātakumbhamayyau śātakumbhamayīḥ
Instrumentalśātakumbhamayyā śātakumbhamayībhyām śātakumbhamayībhiḥ
Dativeśātakumbhamayyai śātakumbhamayībhyām śātakumbhamayībhyaḥ
Ablativeśātakumbhamayyāḥ śātakumbhamayībhyām śātakumbhamayībhyaḥ
Genitiveśātakumbhamayyāḥ śātakumbhamayyoḥ śātakumbhamayīnām
Locativeśātakumbhamayyām śātakumbhamayyoḥ śātakumbhamayīṣu

Compound śātakumbhamayi - śātakumbhamayī -

Adverb -śātakumbhamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria