Declension table of ?śāntidīpikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāntidīpikā | śāntidīpike | śāntidīpikāḥ |
Vocative | śāntidīpike | śāntidīpike | śāntidīpikāḥ |
Accusative | śāntidīpikām | śāntidīpike | śāntidīpikāḥ |
Instrumental | śāntidīpikayā | śāntidīpikābhyām | śāntidīpikābhiḥ |
Dative | śāntidīpikāyai | śāntidīpikābhyām | śāntidīpikābhyaḥ |
Ablative | śāntidīpikāyāḥ | śāntidīpikābhyām | śāntidīpikābhyaḥ |
Genitive | śāntidīpikāyāḥ | śāntidīpikayoḥ | śāntidīpikānām |
Locative | śāntidīpikāyām | śāntidīpikayoḥ | śāntidīpikāsu |