Declension table of ?śāntidāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāntidā | śāntide | śāntidāḥ |
Vocative | śāntide | śāntide | śāntidāḥ |
Accusative | śāntidām | śāntide | śāntidāḥ |
Instrumental | śāntidayā | śāntidābhyām | śāntidābhiḥ |
Dative | śāntidāyai | śāntidābhyām | śāntidābhyaḥ |
Ablative | śāntidāyāḥ | śāntidābhyām | śāntidābhyaḥ |
Genitive | śāntidāyāḥ | śāntidayoḥ | śāntidānām |
Locative | śāntidāyām | śāntidayoḥ | śāntidāsu |