Declension table of ?śāntatoyā

Deva

FeminineSingularDualPlural
Nominativeśāntatoyā śāntatoye śāntatoyāḥ
Vocativeśāntatoye śāntatoye śāntatoyāḥ
Accusativeśāntatoyām śāntatoye śāntatoyāḥ
Instrumentalśāntatoyayā śāntatoyābhyām śāntatoyābhiḥ
Dativeśāntatoyāyai śāntatoyābhyām śāntatoyābhyaḥ
Ablativeśāntatoyāyāḥ śāntatoyābhyām śāntatoyābhyaḥ
Genitiveśāntatoyāyāḥ śāntatoyayoḥ śāntatoyānām
Locativeśāntatoyāyām śāntatoyayoḥ śāntatoyāsu

Adverb -śāntatoyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria