Declension table of ?śāntaravā

Deva

FeminineSingularDualPlural
Nominativeśāntaravā śāntarave śāntaravāḥ
Vocativeśāntarave śāntarave śāntaravāḥ
Accusativeśāntaravām śāntarave śāntaravāḥ
Instrumentalśāntaravayā śāntaravābhyām śāntaravābhiḥ
Dativeśāntaravāyai śāntaravābhyām śāntaravābhyaḥ
Ablativeśāntaravāyāḥ śāntaravābhyām śāntaravābhyaḥ
Genitiveśāntaravāyāḥ śāntaravayoḥ śāntaravāṇām
Locativeśāntaravāyām śāntaravayoḥ śāntaravāsu

Adverb -śāntaravam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria