Declension table of ?śāntapurī

Deva

FeminineSingularDualPlural
Nominativeśāntapurī śāntapuryau śāntapuryaḥ
Vocativeśāntapuri śāntapuryau śāntapuryaḥ
Accusativeśāntapurīm śāntapuryau śāntapurīḥ
Instrumentalśāntapuryā śāntapurībhyām śāntapurībhiḥ
Dativeśāntapuryai śāntapurībhyām śāntapurībhyaḥ
Ablativeśāntapuryāḥ śāntapurībhyām śāntapurībhyaḥ
Genitiveśāntapuryāḥ śāntapuryoḥ śāntapurīṇām
Locativeśāntapuryām śāntapuryoḥ śāntapurīṣu

Compound śāntapuri - śāntapurī -

Adverb -śāntapuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria