Declension table of ?śāntamalāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāntamalā | śāntamale | śāntamalāḥ |
Vocative | śāntamale | śāntamale | śāntamalāḥ |
Accusative | śāntamalām | śāntamale | śāntamalāḥ |
Instrumental | śāntamalayā | śāntamalābhyām | śāntamalābhiḥ |
Dative | śāntamalāyai | śāntamalābhyām | śāntamalābhyaḥ |
Ablative | śāntamalāyāḥ | śāntamalābhyām | śāntamalābhyaḥ |
Genitive | śāntamalāyāḥ | śāntamalayoḥ | śāntamalānām |
Locative | śāntamalāyām | śāntamalayoḥ | śāntamalāsu |