Declension table of ?śāntamalā

Deva

FeminineSingularDualPlural
Nominativeśāntamalā śāntamale śāntamalāḥ
Vocativeśāntamale śāntamale śāntamalāḥ
Accusativeśāntamalām śāntamale śāntamalāḥ
Instrumentalśāntamalayā śāntamalābhyām śāntamalābhiḥ
Dativeśāntamalāyai śāntamalābhyām śāntamalābhyaḥ
Ablativeśāntamalāyāḥ śāntamalābhyām śāntamalābhyaḥ
Genitiveśāntamalāyāḥ śāntamalayoḥ śāntamalānām
Locativeśāntamalāyām śāntamalayoḥ śāntamalāsu

Adverb -śāntamalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria