Declension table of ?śāntacetasā

Deva

FeminineSingularDualPlural
Nominativeśāntacetasā śāntacetase śāntacetasāḥ
Vocativeśāntacetase śāntacetase śāntacetasāḥ
Accusativeśāntacetasām śāntacetase śāntacetasāḥ
Instrumentalśāntacetasayā śāntacetasābhyām śāntacetasābhiḥ
Dativeśāntacetasāyai śāntacetasābhyām śāntacetasābhyaḥ
Ablativeśāntacetasāyāḥ śāntacetasābhyām śāntacetasābhyaḥ
Genitiveśāntacetasāyāḥ śāntacetasayoḥ śāntacetasānām
Locativeśāntacetasāyām śāntacetasayoḥ śāntacetasāsu

Adverb -śāntacetasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria