Declension table of ?śāktīkāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāktīkā | śāktīke | śāktīkāḥ |
Vocative | śāktīke | śāktīke | śāktīkāḥ |
Accusative | śāktīkām | śāktīke | śāktīkāḥ |
Instrumental | śāktīkayā | śāktīkābhyām | śāktīkābhiḥ |
Dative | śāktīkāyai | śāktīkābhyām | śāktīkābhyaḥ |
Ablative | śāktīkāyāḥ | śāktīkābhyām | śāktīkābhyaḥ |
Genitive | śāktīkāyāḥ | śāktīkayoḥ | śāktīkānām |
Locative | śāktīkāyām | śāktīkayoḥ | śāktīkāsu |