Declension table of ?śāṅkhāyanāraṇyakopaniṣadDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāṅkhāyanāraṇyakopaniṣat | śāṅkhāyanāraṇyakopaniṣadau | śāṅkhāyanāraṇyakopaniṣadaḥ |
Vocative | śāṅkhāyanāraṇyakopaniṣat | śāṅkhāyanāraṇyakopaniṣadau | śāṅkhāyanāraṇyakopaniṣadaḥ |
Accusative | śāṅkhāyanāraṇyakopaniṣadam | śāṅkhāyanāraṇyakopaniṣadau | śāṅkhāyanāraṇyakopaniṣadaḥ |
Instrumental | śāṅkhāyanāraṇyakopaniṣadā | śāṅkhāyanāraṇyakopaniṣadbhyām | śāṅkhāyanāraṇyakopaniṣadbhiḥ |
Dative | śāṅkhāyanāraṇyakopaniṣade | śāṅkhāyanāraṇyakopaniṣadbhyām | śāṅkhāyanāraṇyakopaniṣadbhyaḥ |
Ablative | śāṅkhāyanāraṇyakopaniṣadaḥ | śāṅkhāyanāraṇyakopaniṣadbhyām | śāṅkhāyanāraṇyakopaniṣadbhyaḥ |
Genitive | śāṅkhāyanāraṇyakopaniṣadaḥ | śāṅkhāyanāraṇyakopaniṣadoḥ | śāṅkhāyanāraṇyakopaniṣadām |
Locative | śāṅkhāyanāraṇyakopaniṣadi | śāṅkhāyanāraṇyakopaniṣadoḥ | śāṅkhāyanāraṇyakopaniṣatsu |