Declension table of ?śāṅkhāyanāraṇyakopaniṣad

Deva

FeminineSingularDualPlural
Nominativeśāṅkhāyanāraṇyakopaniṣat śāṅkhāyanāraṇyakopaniṣadau śāṅkhāyanāraṇyakopaniṣadaḥ
Vocativeśāṅkhāyanāraṇyakopaniṣat śāṅkhāyanāraṇyakopaniṣadau śāṅkhāyanāraṇyakopaniṣadaḥ
Accusativeśāṅkhāyanāraṇyakopaniṣadam śāṅkhāyanāraṇyakopaniṣadau śāṅkhāyanāraṇyakopaniṣadaḥ
Instrumentalśāṅkhāyanāraṇyakopaniṣadā śāṅkhāyanāraṇyakopaniṣadbhyām śāṅkhāyanāraṇyakopaniṣadbhiḥ
Dativeśāṅkhāyanāraṇyakopaniṣade śāṅkhāyanāraṇyakopaniṣadbhyām śāṅkhāyanāraṇyakopaniṣadbhyaḥ
Ablativeśāṅkhāyanāraṇyakopaniṣadaḥ śāṅkhāyanāraṇyakopaniṣadbhyām śāṅkhāyanāraṇyakopaniṣadbhyaḥ
Genitiveśāṅkhāyanāraṇyakopaniṣadaḥ śāṅkhāyanāraṇyakopaniṣadoḥ śāṅkhāyanāraṇyakopaniṣadām
Locativeśāṅkhāyanāraṇyakopaniṣadi śāṅkhāyanāraṇyakopaniṣadoḥ śāṅkhāyanāraṇyakopaniṣatsu

Compound śāṅkhāyanāraṇyakopaniṣat -

Adverb -śāṅkhāyanāraṇyakopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria