Declension table of ?śācipūjanā

Deva

FeminineSingularDualPlural
Nominativeśācipūjanā śācipūjane śācipūjanāḥ
Vocativeśācipūjane śācipūjane śācipūjanāḥ
Accusativeśācipūjanām śācipūjane śācipūjanāḥ
Instrumentalśācipūjanayā śācipūjanābhyām śācipūjanābhiḥ
Dativeśācipūjanāyai śācipūjanābhyām śācipūjanābhyaḥ
Ablativeśācipūjanāyāḥ śācipūjanābhyām śācipūjanābhyaḥ
Genitiveśācipūjanāyāḥ śācipūjanayoḥ śācipūjanānām
Locativeśācipūjanāyām śācipūjanayoḥ śācipūjanāsu

Adverb -śācipūjanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria