Declension table of ?śāṇḍadūrvā

Deva

FeminineSingularDualPlural
Nominativeśāṇḍadūrvā śāṇḍadūrve śāṇḍadūrvāḥ
Vocativeśāṇḍadūrve śāṇḍadūrve śāṇḍadūrvāḥ
Accusativeśāṇḍadūrvām śāṇḍadūrve śāṇḍadūrvāḥ
Instrumentalśāṇḍadūrvayā śāṇḍadūrvābhyām śāṇḍadūrvābhiḥ
Dativeśāṇḍadūrvāyai śāṇḍadūrvābhyām śāṇḍadūrvābhyaḥ
Ablativeśāṇḍadūrvāyāḥ śāṇḍadūrvābhyām śāṇḍadūrvābhyaḥ
Genitiveśāṇḍadūrvāyāḥ śāṇḍadūrvayoḥ śāṇḍadūrvāṇām
Locativeśāṇḍadūrvāyām śāṇḍadūrvayoḥ śāṇḍadūrvāsu

Adverb -śāṇḍadūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria