Declension table of ?śāṇḍākīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāṇḍākī | śāṇḍākyau | śāṇḍākyaḥ |
Vocative | śāṇḍāki | śāṇḍākyau | śāṇḍākyaḥ |
Accusative | śāṇḍākīm | śāṇḍākyau | śāṇḍākīḥ |
Instrumental | śāṇḍākyā | śāṇḍākībhyām | śāṇḍākībhiḥ |
Dative | śāṇḍākyai | śāṇḍākībhyām | śāṇḍākībhyaḥ |
Ablative | śāṇḍākyāḥ | śāṇḍākībhyām | śāṇḍākībhyaḥ |
Genitive | śāṇḍākyāḥ | śāṇḍākyoḥ | śāṇḍākīnām |
Locative | śāṇḍākyām | śāṇḍākyoḥ | śāṇḍākīṣu |