Declension table of ?śaṭhīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaṭhī | śaṭhyau | śaṭhyaḥ |
Vocative | śaṭhi | śaṭhyau | śaṭhyaḥ |
Accusative | śaṭhīm | śaṭhyau | śaṭhīḥ |
Instrumental | śaṭhyā | śaṭhībhyām | śaṭhībhiḥ |
Dative | śaṭhyai | śaṭhībhyām | śaṭhībhyaḥ |
Ablative | śaṭhyāḥ | śaṭhībhyām | śaṭhībhyaḥ |
Genitive | śaṭhyāḥ | śaṭhyoḥ | śaṭhīnām |
Locative | śaṭhyām | śaṭhyoḥ | śaṭhīṣu |