Declension table of ?śaṣkulikā

Deva

FeminineSingularDualPlural
Nominativeśaṣkulikā śaṣkulike śaṣkulikāḥ
Vocativeśaṣkulike śaṣkulike śaṣkulikāḥ
Accusativeśaṣkulikām śaṣkulike śaṣkulikāḥ
Instrumentalśaṣkulikayā śaṣkulikābhyām śaṣkulikābhiḥ
Dativeśaṣkulikāyai śaṣkulikābhyām śaṣkulikābhyaḥ
Ablativeśaṣkulikāyāḥ śaṣkulikābhyām śaṣkulikābhyaḥ
Genitiveśaṣkulikāyāḥ śaṣkulikayoḥ śaṣkulikānām
Locativeśaṣkulikāyām śaṣkulikayoḥ śaṣkulikāsu

Adverb -śaṣkulikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria