Declension table of ?śṛṅgerīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śṛṅgerī | śṛṅgeryau | śṛṅgeryaḥ |
Vocative | śṛṅgeri | śṛṅgeryau | śṛṅgeryaḥ |
Accusative | śṛṅgerīm | śṛṅgeryau | śṛṅgerīḥ |
Instrumental | śṛṅgeryā | śṛṅgerībhyām | śṛṅgerībhiḥ |
Dative | śṛṅgeryai | śṛṅgerībhyām | śṛṅgerībhyaḥ |
Ablative | śṛṅgeryāḥ | śṛṅgerībhyām | śṛṅgerībhyaḥ |
Genitive | śṛṅgeryāḥ | śṛṅgeryoḥ | śṛṅgerīṇām |
Locative | śṛṅgeryām | śṛṅgeryoḥ | śṛṅgerīṣu |