Declension table of ?śṛṅgavatā

Deva

FeminineSingularDualPlural
Nominativeśṛṅgavatā śṛṅgavate śṛṅgavatāḥ
Vocativeśṛṅgavate śṛṅgavate śṛṅgavatāḥ
Accusativeśṛṅgavatām śṛṅgavate śṛṅgavatāḥ
Instrumentalśṛṅgavatayā śṛṅgavatābhyām śṛṅgavatābhiḥ
Dativeśṛṅgavatāyai śṛṅgavatābhyām śṛṅgavatābhyaḥ
Ablativeśṛṅgavatāyāḥ śṛṅgavatābhyām śṛṅgavatābhyaḥ
Genitiveśṛṅgavatāyāḥ śṛṅgavatayoḥ śṛṅgavatānām
Locativeśṛṅgavatāyām śṛṅgavatayoḥ śṛṅgavatāsu

Adverb -śṛṅgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria