Declension table of ?śṛṅgāravatā

Deva

FeminineSingularDualPlural
Nominativeśṛṅgāravatā śṛṅgāravate śṛṅgāravatāḥ
Vocativeśṛṅgāravate śṛṅgāravate śṛṅgāravatāḥ
Accusativeśṛṅgāravatām śṛṅgāravate śṛṅgāravatāḥ
Instrumentalśṛṅgāravatayā śṛṅgāravatābhyām śṛṅgāravatābhiḥ
Dativeśṛṅgāravatāyai śṛṅgāravatābhyām śṛṅgāravatābhyaḥ
Ablativeśṛṅgāravatāyāḥ śṛṅgāravatābhyām śṛṅgāravatābhyaḥ
Genitiveśṛṅgāravatāyāḥ śṛṅgāravatayoḥ śṛṅgāravatānām
Locativeśṛṅgāravatāyām śṛṅgāravatayoḥ śṛṅgāravatāsu

Adverb -śṛṅgāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria