Declension table of ?śṛṅgābhihitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śṛṅgābhihitā | śṛṅgābhihite | śṛṅgābhihitāḥ |
Vocative | śṛṅgābhihite | śṛṅgābhihite | śṛṅgābhihitāḥ |
Accusative | śṛṅgābhihitām | śṛṅgābhihite | śṛṅgābhihitāḥ |
Instrumental | śṛṅgābhihitayā | śṛṅgābhihitābhyām | śṛṅgābhihitābhiḥ |
Dative | śṛṅgābhihitāyai | śṛṅgābhihitābhyām | śṛṅgābhihitābhyaḥ |
Ablative | śṛṅgābhihitāyāḥ | śṛṅgābhihitābhyām | śṛṅgābhihitābhyaḥ |
Genitive | śṛṅgābhihitāyāḥ | śṛṅgābhihitayoḥ | śṛṅgābhihitānām |
Locative | śṛṅgābhihitāyām | śṛṅgābhihitayoḥ | śṛṅgābhihitāsu |