Declension table of ?yavavelā

Deva

FeminineSingularDualPlural
Nominativeyavavelā yavavele yavavelāḥ
Vocativeyavavele yavavele yavavelāḥ
Accusativeyavavelām yavavele yavavelāḥ
Instrumentalyavavelayā yavavelābhyām yavavelābhiḥ
Dativeyavavelāyai yavavelābhyām yavavelābhyaḥ
Ablativeyavavelāyāḥ yavavelābhyām yavavelābhyaḥ
Genitiveyavavelāyāḥ yavavelayoḥ yavavelānām
Locativeyavavelāyām yavavelayoḥ yavavelāsu

Adverb -yavavelam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria