Declension table of ?yatīndramatadīpikā

Deva

FeminineSingularDualPlural
Nominativeyatīndramatadīpikā yatīndramatadīpike yatīndramatadīpikāḥ
Vocativeyatīndramatadīpike yatīndramatadīpike yatīndramatadīpikāḥ
Accusativeyatīndramatadīpikām yatīndramatadīpike yatīndramatadīpikāḥ
Instrumentalyatīndramatadīpikayā yatīndramatadīpikābhyām yatīndramatadīpikābhiḥ
Dativeyatīndramatadīpikāyai yatīndramatadīpikābhyām yatīndramatadīpikābhyaḥ
Ablativeyatīndramatadīpikāyāḥ yatīndramatadīpikābhyām yatīndramatadīpikābhyaḥ
Genitiveyatīndramatadīpikāyāḥ yatīndramatadīpikayoḥ yatīndramatadīpikānām
Locativeyatīndramatadīpikāyām yatīndramatadīpikayoḥ yatīndramatadīpikāsu

Adverb -yatīndramatadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria