Declension table of ?yatīndramatadīpikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yatīndramatadīpikā | yatīndramatadīpike | yatīndramatadīpikāḥ |
Vocative | yatīndramatadīpike | yatīndramatadīpike | yatīndramatadīpikāḥ |
Accusative | yatīndramatadīpikām | yatīndramatadīpike | yatīndramatadīpikāḥ |
Instrumental | yatīndramatadīpikayā | yatīndramatadīpikābhyām | yatīndramatadīpikābhiḥ |
Dative | yatīndramatadīpikāyai | yatīndramatadīpikābhyām | yatīndramatadīpikābhyaḥ |
Ablative | yatīndramatadīpikāyāḥ | yatīndramatadīpikābhyām | yatīndramatadīpikābhyaḥ |
Genitive | yatīndramatadīpikāyāḥ | yatīndramatadīpikayoḥ | yatīndramatadīpikānām |
Locative | yatīndramatadīpikāyām | yatīndramatadīpikayoḥ | yatīndramatadīpikāsu |