Declension table of ?yathāvacanakāriṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāvacanakāriṇī | yathāvacanakāriṇyau | yathāvacanakāriṇyaḥ |
Vocative | yathāvacanakāriṇi | yathāvacanakāriṇyau | yathāvacanakāriṇyaḥ |
Accusative | yathāvacanakāriṇīm | yathāvacanakāriṇyau | yathāvacanakāriṇīḥ |
Instrumental | yathāvacanakāriṇyā | yathāvacanakāriṇībhyām | yathāvacanakāriṇībhiḥ |
Dative | yathāvacanakāriṇyai | yathāvacanakāriṇībhyām | yathāvacanakāriṇībhyaḥ |
Ablative | yathāvacanakāriṇyāḥ | yathāvacanakāriṇībhyām | yathāvacanakāriṇībhyaḥ |
Genitive | yathāvacanakāriṇyāḥ | yathāvacanakāriṇyoḥ | yathāvacanakāriṇīnām |
Locative | yathāvacanakāriṇyām | yathāvacanakāriṇyoḥ | yathāvacanakāriṇīṣu |