Declension table of ?yathābhilikhitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathābhilikhitā | yathābhilikhite | yathābhilikhitāḥ |
Vocative | yathābhilikhite | yathābhilikhite | yathābhilikhitāḥ |
Accusative | yathābhilikhitām | yathābhilikhite | yathābhilikhitāḥ |
Instrumental | yathābhilikhitayā | yathābhilikhitābhyām | yathābhilikhitābhiḥ |
Dative | yathābhilikhitāyai | yathābhilikhitābhyām | yathābhilikhitābhyaḥ |
Ablative | yathābhilikhitāyāḥ | yathābhilikhitābhyām | yathābhilikhitābhyaḥ |
Genitive | yathābhilikhitāyāḥ | yathābhilikhitayoḥ | yathābhilikhitānām |
Locative | yathābhilikhitāyām | yathābhilikhitayoḥ | yathābhilikhitāsu |